Latest Vyakhyana Podcast Episodes

MahiShAsuramardinI Stotra Class in Sanskrit artwork

Mahishasuramardini-20-21

MahiShAsuramardinI Stotra Class in Sanskrit - March 28, 2016 06:00 ★★★★★ - 3 ratings
तव विमलेन्दुकुलं वदनेन्दुमलं सकलं ननु कूलयते किमु पुरुहूत-पुरीन्दुमुखी-सुमुखीभिरसौ विमुखी क्रियते । मम तु मतं शिवनामधने भवती कृपया किमुत क्रियते जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते॥ २० ॥ अयि मयि दीनदयालुतया कृपयैव त्वया भवितव्यमुमे अयि जगतो जननी कृपयाऽसि यथाऽसि तथाऽनुमितासिरते । यदुचित...

MahiShAsuramardinI Stotra Class in Sanskrit artwork

Mahishasuramardini-18-19

MahiShAsuramardinI Stotra Class in Sanskrit - March 21, 2016 06:00 ★★★★★ - 3 ratings
पदकमलं करुणानिलये वरिवस्यति योऽनुदिनं स शिवे अयि कमले कमलानिलये कमलानिलयः स कथं न भवेत् । तव पदमेव परम्पदमित्यनुशीलयतो मम किं न शिवे जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते॥ १८ ॥ कनकलसत्कल-सिन्धुजलैरनुसिञ्चिनुते गुण-रङ्गभुवम् भजति स किं न शचीकुच-कुम्भ-तटी-परिरम्भ-सुखानुभवम् । तव चरणं शरणं ...

MahiShAsuramardinI Stotra Class in Sanskrit artwork

Mahishasuramardini-16-17

MahiShAsuramardinI Stotra Class in Sanskrit - March 14, 2016 06:00 ★★★★★ - 3 ratings
कटितट-पीत-दुकूल-विचित्र-मयूख-तिरस्कृत-चन्द्ररुचे प्रणत-सुरासुर-मौलिमणिस्फुर-दंशुल-सन्नख-चन्द्ररुचे । जित-कनकाचल-मौलिपदोर्जित-निर्भर-कुञ्जर-कुम्भकुचे जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते॥ १६ ॥ विजित-सहस्रकरैक-सहस्रकरैक-सहस्रकरैकनुते कृतसुरतारक-सङ्गरतारक-सङ्गरतारक-सूनुसुते । सुरथ-समाधि सम...

MahiShAsuramardinI Stotra Class in Sanskrit artwork

Mahishasuramardini-14-15

MahiShAsuramardinI Stotra Class in Sanskrit - March 07, 2016 08:00 ★★★★★ - 3 ratings
कमल-दलामल-कोमल-कान्ति कलाकलितामल-भाललते सकल-विलास-कलानिलयक्रम-केलि-चलत्कल-हंसकुले । अलिकुल-सङ्कुल-कुवलय-मण्डल-मौलिमिलद्भकुलालि-कुले जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते॥ १४ ॥ करमुरली-रव-वीजित-कूजित-लज्जित-कोकिल-मञ्जुमते मिलित-पुलिन्द-मनोहर-गुञ्जित-रञ्जितशैल-निकुञ्जगते । निजगुणभूत-महाशबर...

MahiShAsuramardinI Stotra Class in Sanskrit artwork

Mahishasuramardini-12-13

MahiShAsuramardinI Stotra Class in Sanskrit - February 29, 2016 08:00 ★★★★★ - 3 ratings
सहित-महाहव-मल्लम-तल्लिक-मल्लित-रल्लक-मल्लरते विरचित-वल्लिक-पल्लिक-मल्लिक-भिल्लिक-भिल्लिक-वर्गवृते । सितकृत-फुल्लसमुल्ल-सितारुण-तल्लज-पल्लव-सल्ललिते जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते॥ १२ ॥ अविरल-गण्ड-गलन्मद-मेदुर-मत्त-मतङ्गज-राजपते त्रिभुवन-भूषण-भूत-कलानिधि रूप-पयोनिधि राजसुते । अयि स...

MahiShAsuramardinI Stotra Class in Sanskrit artwork

Mahishasuramardini-11

MahiShAsuramardinI Stotra Class in Sanskrit - February 22, 2016 09:54 ★★★★★ - 3 ratings
अयि सुमनः सुमनः सुमनः सुमनः सुमनोहर-कान्तियुते श्रित-रजनी-रजनी-रजनी-रजनी-रजनीकर-वक्त्रवृते । सुनयन-विभ्रमर-भ्रमर-भ्रमर-भ्रमर-भ्रमराधिपते जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ११ ॥

MahiShAsuramardinI Stotra Class in Sanskrit artwork

Mahishasuramardini-10

MahiShAsuramardinI Stotra Class in Sanskrit - February 15, 2016 09:50 ★★★★★ - 3 ratings
जय जय जप्य-जयेजय-शब्द-परस्तुति-तत्पर-विश्वनुते भण-भण-भिञ्जिमि-भिङ्कृत-नूपुर-सिञ्जित-मोहित-भूतपते । नटित-नटार्ध-नटीनट-नायक-नाटित-नाट्य-सुगानरते जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १० ॥

MahiShAsuramardinI Stotra Class in Sanskrit artwork

Mahishasuramardini-09

MahiShAsuramardinI Stotra Class in Sanskrit - February 08, 2016 09:47 ★★★★★ - 3 ratings
सुरललना-ततथेयि-तथेयि-तथाभिनयोदर-नृत्य-रते हासविलास-हुलास-मयिप्रण-तार्तजनेमित-प्रेमभरे । धिमिकिट-धिक्कट-धिक्कट-धिमिध्वनि-घोरमृदङ्ग-निनादरते जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ॥ ९ ॥

MahiShAsuramardinI Stotra Class in Sanskrit artwork

Mahishasuramardini-08

MahiShAsuramardinI Stotra Class in Sanskrit - February 01, 2016 09:46 ★★★★★ - 3 ratings
धनुरनु-सङ्ग-रणक्षणसङ्ग-परिस्फुर-दङ्ग-नटत्कटके कनक-पिशङ्ग-पृषत्क-निषङ्ग-रसद्भट-शृङ्ग-हतावटुके । कृत-चतुरङ्ग-बलक्षिति-रङ्ग-घटद्बहुरङ्ग-रटद्बटुके जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ८ ॥

MahiShAsuramardinI Stotra Class in Sanskrit artwork

Mahishasuramardini-06

MahiShAsuramardinI Stotra Class in Sanskrit - January 25, 2016 09:44 ★★★★★ - 3 ratings
अयि शरणागत-वैरि-वधूवर-वीर-वराभय-दायकरे त्रिभुवन-मस्तक-शूल-विरोधि शिरोधि कृतामल-शूलकरे । दुमिदुमि-तामर-दुन्दुभिनाद-महो-मुखरीकृत-तिग्मकरे जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ६ ॥

MahiShAsuramardinI Stotra Class in Sanskrit artwork

Mahishasuramardini-05

MahiShAsuramardinI Stotra Class in Sanskrit - January 18, 2016 09:43 ★★★★★ - 3 ratings
अयि रण-दुर्मद-शत्रु-वधोदित-दुर्धर-निर्जर-शक्तिभृते चतुर-विचार-धुरीण-महाशिव-दूतकृत-प्रमथाधिपते । दुरित-दुरीह-दुराशय-दुर्मति-दानवदूत-कृतान्तमते जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ५ ॥

MahiShAsuramardinI Stotra Class in Sanskrit artwork

Mahishasuramardini-04

MahiShAsuramardinI Stotra Class in Sanskrit - January 11, 2016 09:41 ★★★★★ - 3 ratings
अयि शतखण्ड-विखण्डित-रुण्ड-वितुण्डित-शुण्ड-गजाधिपते रिपु-गज-गण्ड-विदारण-चण्ड-पराक्रम-शुण्ड-मृगाधिपते । निज-भुज-दण्ड-निपातित-खण्ड-विपातित-मुण्ड-भटाधिपते जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ४ ॥

MahiShAsuramardinI Stotra Class in Sanskrit artwork

Mahishasuramardini-03

MahiShAsuramardinI Stotra Class in Sanskrit - January 04, 2016 09:38 ★★★★★ - 3 ratings
अयि जगदम्ब-मदम्ब-कदम्ब-वनप्रिय-वासिनि हासरते शिखरि शिरोमणि तुङ्ग-हिमालय-शृङ्ग-निजालय-मध्यगते । मधु-मधुरे मधु-कैटभ-गञ्जिनि कैटभ-भञ्जिनि रासरते जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ३ ॥

MahiShAsuramardinI Stotra Class in Sanskrit artwork

Mahishasuramardini-02

MahiShAsuramardinI Stotra Class in Sanskrit - December 29, 2015 17:36 ★★★★★ - 3 ratings
सुरवरवर्षिणि दुर्धरधर्षिणि दुर्मुखमर्षिणि हर्षरते त्रिभुवनपोषिणि शङ्करतोषिणि किल्बिषमोषिणि घोषरते । दनुज-निरोषिणि दितिसुत-रोषिणि दुर्मद-शोषिणि सिन्धुसुते जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ २ ॥

MahiShAsuramardinI Stotra Class in Sanskrit artwork

Mahishasuramardini-01

MahiShAsuramardinI Stotra Class in Sanskrit - December 29, 2015 10:27 ★★★★★ - 3 ratings
अयि गिरिनन्दिनि नन्दितमेदिनि विश्वविनोदिनि नन्दनुते गिरिवर-विन्ध्य-शिरोधिनिवासिनि विष्णुविलासिनि जिष्णुनुते । भगवति हे शितिकण्ठकुटुम्बिनि भूरिकुटुम्बिनि भूरिकृते जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १ ॥

Related Vyakhyana Topics