Bṛhad-bhāgavatāmṛta Part 1 Chapter 5 Text 83

śrī-pṛthovāca
anāthāyāḥ sa-putrāyā
mamāpad-gaṇato ’sakṛt
tvarayā mocanāt samyag
devakī-mātṛto ’pi yaḥ
kṛpā-viśeṣaḥ kṛṣṇasya
svasyām anumito mayā

TRANSLATION
Śrī Pṛthā [Kuntī] said: I had no husband to protect me, but Kṛṣṇa always interceded just in time to save me and my sons from calamity. From this I understood that Kṛṣṇa’s mercy on me was special, greater even than His mercy on His mother, Devakī.

Bṛhad-bhāgavatāmṛta Part 1 Chapter 5 Text 83




śrī-pṛthovāca

anāthāyāḥ sa-putrāyā

mamāpad-gaṇato ’sakṛt

tvarayā mocanāt samyag

devakī-mātṛto ’pi yaḥ

kṛpā-viśeṣaḥ kṛṣṇasya

svasyām anumito mayā


TRANSLATION

Śrī Pṛthā [Kuntī] said: I had no husband to protect me, but Kṛṣṇa always interceded just in time to save me and my sons from calamity. From this I understood that Kṛṣṇa’s mercy on me was special, greater even than His mercy on His mother, Devakī.