Śrīmad Bhāgavatam Canto 4 Chapter 9 Text 30   dhruva uvāca samādhinā naika-bhavena yat padaṁ viduḥ sanandādaya ūrdhva-retasaḥ māsair ahaṁ ṣaḍbhir amuṣya pādayoś chāyām upetyāpagataḥ pṛthaṅ-matiḥ   TRANSLATION Dhruva Mahārāja thought to himself: To endeavor to be situated in the shade of the lotus feet of the Lord is not an ordinary task, because even...



Śrīmad Bhāgavatam

Canto 4 Chapter 9 Text 30


 




dhruva uvāca

samādhinā naika-bhavena yat padaṁ

viduḥ sanandādaya ūrdhva-retasaḥ

māsair ahaṁ ṣaḍbhir amuṣya pādayoś

chāyām upetyāpagataḥ pṛthaṅ-matiḥ

 

TRANSLATION

Dhruva Mahārāja thought to himself: To endeavor to be situated in the shade of the lotus feet of the Lord is not an ordinary task, because even the great brahmacārīs headed by Sanandana, who practiced aṣṭāṅga-yoga in trance, attained the shelter of the Lord’s lotus feet only after many, many births. Within six months I achieved the same result, yet due to my thinking differently from the Lord, I fell down from my position.