Caitanya-caritāmṛta Antya-līlā
Chapter 6 Text 1

kṛpā-guṇair yaḥ kugṛhāndha-kūpād
uddhṛtya bhaṅgyā raghunātha-dāsam
nyasya svarūpe vidadhe ’ntar-aṅgaṁ
śrī-kṛṣṇa-caitanyam amuṁ prapadye
 

TRANSLATION
With the ropes of His causeless mercy, Śrī Kṛṣṇa Caitanya Mahāprabhu employed a trick to deliver Raghunātha dāsa Gosvāmī from the blind well of contemptible family life. He made Raghunātha dāsa Gosvāmī one of His personal associates, placing him under the charge of Svarūpa Dāmodara Gosvāmī. I offer my obeisances unto Him.

Caitanya-caritāmṛta Antya-līlā

Chapter 6 Text 1




kṛpā-guṇair yaḥ kugṛhāndha-kūpād

uddhṛtya bhaṅgyā raghunātha-dāsam

nyasya svarūpe vidadhe ’ntar-aṅgaṁ

śrī-kṛṣṇa-caitanyam amuṁ prapadye

 


TRANSLATION

With the ropes of His causeless mercy, Śrī Kṛṣṇa Caitanya Mahāprabhu employed a trick to deliver Raghunātha dāsa Gosvāmī from the blind well of contemptible family life. He made Raghunātha dāsa Gosvāmī one of His personal associates, placing him under the charge of Svarūpa Dāmodara Gosvāmī. I offer my obeisances unto Him.