Bṛhad-bhāgavatāmṛta Part 1 Chapter 6 Texts 36-38

mama pratyakṣam evedaṁ
yadā kṛṣṇo vraje ’vrajat
tato hi pūtanādibhyaḥ
keśy-antebhyo muhur muhuḥ

daityebhyo varuṇendrādi-
devebhyo ’jagarāditaḥ
tathā cirantana-svīya-
śakaṭārjuna-bhaṅgataḥ

ko vā nopadravas tatra
jāto vraja-vināśakaḥ
tatratyās tu janāḥ kiñcit
te ’nusandadhate na tat

TRANSLATION
My own experience is this: When Kṛṣṇa lived in Vraja, so many calamities threatened to destroy it. Vraja was disturbed by demons, from Pūtanā to Keśī, by demigods like Varuṇa and Indra, by creatures like the python, and by the falling of familiar things at Kṛṣṇa’s house like the cart and the arjuna trees. But to these dangers the residents paid no regard.

Bṛhad-bhāgavatāmṛta Part 1 Chapter 6 Texts 36-38




mama pratyakṣam evedaṁ

yadā kṛṣṇo vraje ’vrajat

tato hi pūtanādibhyaḥ

keśy-antebhyo muhur muhuḥ

daityebhyo varuṇendrādi-

devebhyo ’jagarāditaḥ

tathā cirantana-svīya-

śakaṭārjuna-bhaṅgataḥ


ko vā nopadravas tatra

jāto vraja-vināśakaḥ

tatratyās tu janāḥ kiñcit

te ’nusandadhate na tat



TRANSLATION

My own experience is this: When Kṛṣṇa lived in Vraja, so many calamities threatened to destroy it. Vraja was disturbed by demons, from Pūtanā to Keśī, by demigods like Varuṇa and Indra, by creatures like the python, and by the falling of familiar things at Kṛṣṇa’s house like the cart and the arjuna trees. But to these dangers the residents paid no regard.