Bṛhad-bhāgavatāmṛta Part 1 Chapter 4 Text 81

śrī-hanūmān uvāca
teṣām āpad-gaṇā eva
sattamāḥ syuḥ su-sevitāḥ
ye vidhāya prabhuṁ vyagraṁ
sadyaḥ saṅgamayanti taiḥ

TRANSLATION
Śrī Hanumān said: All the calamities that befell the Pāṇḍavas were most auspicious and desirable because those calamities made the Personality of Godhead anxious to join the Pāṇḍavas quickly.

Bṛhad-bhāgavatāmṛta Part 1 Chapter 4 Text 81




śrī-hanūmān uvāca

teṣām āpad-gaṇā eva

sattamāḥ syuḥ su-sevitāḥ

ye vidhāya prabhuṁ vyagraṁ

sadyaḥ saṅgamayanti taiḥ

TRANSLATION

Śrī Hanumān said: All the calamities that befell the Pāṇḍavas were most auspicious and desirable because those calamities made the Personality of Godhead anxious to join the Pāṇḍavas quickly.