Previous Episode: Lakshmi Astothra
Next Episode: Sri Rudram Ringtone

namassavitrē jagadēka chakṣusē
jagatprasūti sthiti nāśahētavē
trayīmayāya triguṇātma dhāriṇē
viriñchi nārāyaṇa śaṅkarātmanē

tatō yuddha pariśrāntaṃ samarē chintayāsthitam ।
rāvaṇaṃ chāgratō dṛṣṭvā yuddhāya samupasthitam ॥ 1 ॥

daivataiścha samāgamya draṣṭumabhyāgatō raṇam ।
upāgamyābravīdrāmaṃ agastyō bhagavān ṛṣiḥ ॥ 2 ॥

rāma rāma mahābāhō śṛṇu guhyaṃ sanātanam ।
yēna sarvānarīn vatsa samarē vijayiṣyasi ॥ 3 ॥

ādityahṛdayaṃ puṇyaṃ sarvaśatru-vināśanam ।
jayāvahaṃ japēnnityaṃ akṣayyaṃ paramaṃ śivam ॥ 4 ॥

sarvamaṅgaḻa-māṅgaḻyaṃ sarvapāpa-praṇāśanam ।
chintāśōka-praśamanaṃ āyurvardhanamuttamam ॥ 5 ॥

raśmimantaṃ samudyantaṃ dēvāsura namaskṛtam ।
pūjayasva vivasvantaṃ bhāskaraṃ bhuvanēśvaram ॥ 6 ॥

sarvadēvātmakō hyēṣa tējasvī raśmibhāvanaḥ ।
ēṣa dēvāsura-gaṇān lōkān pāti gabhastibhiḥ ॥ 7 ॥

ēṣa brahmā cha viṣṇuścha śivaḥ skandaḥ prajāpatiḥ ।
mahēndrō dhanadaḥ kālō yamaḥ sōmō hyapāṃ patiḥ ॥ 8 ॥

pitarō vasavaḥ sādhyā hyaśvinau marutō manuḥ ।
vāyurvahniḥ prajāprāṇaḥ ṛtukartā prabhākaraḥ ॥ 9 ॥

ādityaḥ savitā sūryaḥ khagaḥ pūṣā gabhastimān ।
suvarṇasadṛśō bhānuḥ hiraṇyarētā divākaraḥ ॥ 10 ॥

haridaśvaḥ sahasrārchiḥ saptasapti-rmarīchimān ।
timirōnmathanaḥ śambhuḥ tvaṣṭā mārtāṇḍakōṃ'śumān ॥ 11 ॥

hiraṇyagarbhaḥ śiśiraḥ tapanō bhāskarō raviḥ ।
agnigarbhō'ditēḥ putraḥ śaṅkhaḥ śiśiranāśanaḥ ॥ 12 ॥

vyōmanātha-stamōbhēdī ṛgyajuḥsāma-pāragaḥ ।
ghanāvṛṣṭirapāṃ mitraḥ vindhyavīthī plavaṅgamaḥ ॥ 13 ॥

ātapī maṇḍalī mṛtyuḥ piṅgaḻaḥ sarvatāpanaḥ ।
kavirviśvō mahātējā raktaḥ sarvabhavōdbhavaḥ ॥ 14 ॥

nakṣatra graha tārāṇāṃ adhipō viśvabhāvanaḥ ।
tējasāmapi tējasvī dvādaśātma-nnamō'stu tē ॥ 15 ॥

namaḥ pūrvāya girayē paśchimāyādrayē namaḥ ।
jyōtirgaṇānāṃ patayē dinādhipatayē namaḥ ॥ 16 ॥

jayāya jayabhadrāya haryaśvāya namō namaḥ ।
namō namaḥ sahasrāṃśō ādityāya namō namaḥ ॥ 17 ॥

nama ugrāya vīrāya sāraṅgāya namō namaḥ ।
namaḥ padmaprabōdhāya mārtāṇḍāya namō namaḥ ॥ 18 ॥

brahmēśānāchyutēśāya sūryāyāditya-varchasē ।
bhāsvatē sarvabhakṣāya raudrāya vapuṣē namaḥ ॥ 19 ॥

tamōghnāya himaghnāya śatrughnāyā mitātmanē ।
kṛtaghnaghnāya dēvāya jyōtiṣāṃ patayē namaḥ ॥ 20 ॥

tapta chāmīkarābhāya vahnayē viśvakarmaṇē ।
namastamō'bhi nighnāya ravayē lōkasākṣiṇē ॥ 21 ॥

nāśayatyēṣa vai bhūtaṃ tadēva sṛjati prabhuḥ ।
pāyatyēṣa tapatyēṣa varṣatyēṣa gabhastibhiḥ ॥ 22 ॥

ēṣa suptēṣu jāgarti bhūtēṣu pariniṣṭhitaḥ ।
ēṣa ēvāgnihōtraṃ cha phalaṃ chaivāgni hōtriṇām ॥ 23 ॥

vēdāścha kratavaśchaiva kratūnāṃ phalamēva cha ।
yāni kṛtyāni lōkēṣu sarva ēṣa raviḥ prabhuḥ ॥ 24 ॥

phalaśrutiḥ

ēna māpatsu kṛchChrēṣu kāntārēṣu bhayēṣu cha ।
kīrtayan puruṣaḥ kaśchinnāvaśīdati rāghava ॥ 25 ॥

pūjayasvaina mēkāgraḥ dēvadēvaṃ jagatpatim ।
ētat triguṇitaṃ japtvā yuddhēṣu vijayiṣyasi ॥ 26 ॥

asmin kṣaṇē mahābāhō rāvaṇaṃ tvaṃ vadhiṣyasi ।
ēvamuktvā tadāgastyō jagāma cha yathāgatam ॥ 27 ॥

ētachChrutvā mahātējāḥ naṣṭaśōkō'bhavattadā ।
dhārayāmāsa suprītaḥ rāghavaḥ prayatātmavān ॥ 28 ॥

ādityaṃ prēkṣya japtvā tu paraṃ harṣamavāptavān ।
trirāchamya śuchirbhūtvā dhanurādāya vīryavān ॥ 29 ॥

rāvaṇaṃ prēkṣya hṛṣṭātmā yuddhāya samupāgamat ।
sarvayatnēna mahatā vadhē tasya dhṛtō'bhavat ॥ 30 ॥

adha raviravadannirīkṣya rāmaṃ muditamanāḥ paramaṃ prahṛṣyamāṇaḥ ।
niśicharapati saṅkṣayaṃ viditvā suragaṇa madhyagatō vachastvarēti ॥ 31 ॥

ityārṣē śrīmadrāmāyaṇē vālmikīyē ādikāvyē yuddhakāṇḍē pañchādhika śatatamaḥ sargaḥ ॥
-- Aditya Hrudayam

Read full text in Vignanam App:
https://vignanam.page.link/tmPmCCwWz4wbVoV88

---

Send in a voice message: https://podcasters.spotify.com/pod/show/ramanispodcast/message