Chanting with special attention to Diction Uchadana.
The Sloka.

Shivah shakthya yukto yadi bhavati shaktah prabhavitum
Na chedevam devo na khalu kusalah spanditumapi;
Atas tvam aradhyam Hari-Hara-Virinchadibhir api
Pranantum stotum vaa katham akrta-punyah prabhavati l

प्रथम भागः - आनन्द लहरि

भुमौस्खलित पादानां भूमिरेवा वलम्बनम् ।
त्वयी जाता पराधानां त्वमेव शरणं शिवे ॥

शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं
न चेदेवं देवो न खलु कुशलः स्पन्दितुमपि ।
अतस्त्वामाराध्यां हरिहरविरिञ्चादिभिरपि
प्रणन्तुं स्तोतुं वा कथमकृतपुण्यः प्रभवति ॥ 1 ॥

---

Send in a voice message: https://podcasters.spotify.com/pod/show/ramanispodcast/message