Soundaryalahari.
śivaḥ śaktyā yuktō yadi bhavati śaktaḥ prabhavituṃ
na chēdēvaṃ dēvō na khalu kuśalaḥ spanditumapi.
atastvāmāmārādhyāṃ hariharaviriñchādibhirapi
praṇantuṃ stōtuṃ vā kathamakṛtapuṇyaḥ prabhavati ॥ 1 ॥

tanīyāṃsaṃ pāṃsuṃ tava charaṇapaṅkēruhabhavaṃ
viriñchissañchinvan virachayati lōkānavikalam.
vahatyēnaṃ śauriḥ kathamapi sahasrēṇa śirasāṃ
harassaṅkṣudyainaṃ bhajati bhasitōddhūlanavidhim ॥ 2 .

avidyānāmanta-stimira-mihiradvīpanagarī
jaḍānāṃ chaitanya-stabaka-makaranda-srutijharī.
daridrāṇāṃ chintāmaṇiguṇanikā janmajaladhau
nimagnānāṃ daṃṣṭrā muraripu-varāhasya bhavati ॥ 3 ॥

tvadanyaḥ pāṇibhyāmabhayavaradō daivatagaṇaḥ
tvamēkā naivāsi prakaṭitavarābhītyabhinayā.
bhayāt trātuṃ dātuṃ phalamapi cha vāñChāsamadhikaṃ
śaraṇyē lōkānāṃ tava hi charaṇāvēva nipuṇau ॥ 4 ॥

haristvāmārādhya praṇatajanasaubhāgyajananīṃ
purā nārī bhūtvā puraripumapi kṣōbhamanayat.
smarō'pi tvāṃ natvā ratinayanalēhyēna vapuṣā
munīnāmapyantaḥ prabhavati hi mōhāya mahatām ॥ 5 ॥

dhanuḥ pauṣpaṃ maurvī madhukaramayī pañcha viśikhāḥ
vasantaḥ sāmantō malayamarudāyōdhanarathaḥ.
tathāpyēkaḥ sarvaṃ himagirisutē kāmapi kṛpām
apāṅgāttē labdhvā jagadida-manaṅgō vijayatē ॥ 6 ॥

kvaṇatkāñchīdāmā karikalabhakumbhastananātā
parikṣīṇā madhyē pariṇataśarachchandravadanā.
dhanurbāṇān pāśaṃ sṛṇimapi dadhānā karatalaiḥ
purastādāstāṃ naḥ puramathiturāhōpuruṣikā ॥ 7 ॥

sudhāsindhōrmadhyē suraviṭapivāṭīparivṛtē
maṇidvīpē nīpōpavanavati chintāmaṇigṛhē.
śivākārē mañchē paramaśivaparyaṅkanilayāṃ
bhajanti tvāṃ dhanyāḥ katichana chidānandalaharīm ॥ 8 ॥

mahīṃ mūlādhārē kamapi maṇipūrē hutavahaṃ
sthitaṃ svādhiṣṭhānē hṛdi marutamākāśamupari.
manō'pi bhrūmadhyē sakalamapi bhitvā kulapathaṃ
sahasrārē padmē saha rahasi patyā viharasē ॥ 9 ॥

sudhādhārāsāraiścharaṇayugalāntarvigalitaiḥ
prapañchaṃ siñchantī punarapi rasāmnāyamahasaḥ.
avāpya svāṃ bhūmiṃ bhujaganibhamadhyusṭavalayaṃ
svamātmānaṃ kṛtvā svapiṣi kulakuṇḍē kuhariṇi ॥ 10 ॥

chaturbhiḥ śrīkaṇṭhaiḥ śivayuvatibhiḥ pañchabhirapi
prabhinnābhiḥ śambhōrnavabhirapi mūlaprakṛtibhiḥ.
chatuśchatvāriṃśadvasudalakālāśratrivalaya-
trirēkhābhiḥ sārdhaṃ tava śaraṇakōṇāḥ pariṇatāḥ ॥ 11 ॥

tvadīyaṃ saundaryaṃ tuhinagirikanyē tulayituṃ
kavīndrāḥ kalpantē kathamapi viriñchiprabhṛtayaḥ.
yadālōkatsukyādamaralalanā yānti manasā
tapōbhirduṣprāpāmapi giriśasāyujyapadavim ॥ 12 ॥

naraṃ varṣīyāṃsaṃ nayanavirasaṃ narmasu jaḍaṃ
tavāpāṅgālōkē patitamanudhāvanti śataśaḥ.
galadvēṇībandhāḥ kuchakalaśavisrastasichayā
haṭhāt truṭyatkāñchyō vigalitadukūlā yuvatayaḥ ॥ 13 ॥

kṣitau ṣaṭpañchāśad dvisamadhikapañchāśadudakē
hutāśē dvāṣaṣṭiśchaturadhikapañchāśadanilē.
divi dviṣṣaṭtriṃśanmanasi cha chatuṣṣaṣṭiriti yē
mayūkhāstēṣāmapyupari tava pādāmbujayugam ॥ 14 ॥
You may use this link to get the Text in Devanagari , Regional languages of India and English.
https://vignanam.org/english/soundarya-lahari.html

---

Send in a voice message: https://podcasters.spotify.com/pod/show/ramanispodcast/message