धृतराष्ट्र उवाच

धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः।

मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय।।1.1।।

श्रीमद्भगवद्गीता


अथ प्रथमोद्यायः


https://archive.org/download/BhagavadGitaSanskrit/01-01-SBUSA-BG.mp3

धृतराष्ट्र उवाच


धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः।


मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय।।1.1।।

01-01

धृतराष्ट्र उवाच


धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।


मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥1.1॥


पदच्छेतः

धर्मक्षेत्रे, कुरुक्षेत्रे, समवोताः, युयुत्सवः ।


मामकाः, पाण्डवाः, च, एव, किम्, अकुर्वत, सञ्जय ॥


पदपरिचयः

पदम्
विवरणम्
पदम्
विवरणम्

धर्मक्षेत्रे
अ. नपुं. स. एक.
कुरुक्षेत्रे
अ. नपुं. स. एक.

समवोताः
अ. पुं. प्र. बहु.
युयुत्सवः
उ. पुं. प्र. बहु.

मामकाः
अ. पुं. प्र. बहु.
पाण्डवाः
अ. पुं. प्र. बहु.


अव्ययम्
एव
अव्ययम्

किम्
म. सर्व. द्वि. एक.
अकुर्वत
कृ-आत्म.कर्तरी लङ् प्रपु. बहु.

सञ्जय
अ. पुं. सम्बो. एक.

पदार्थः

पदम्
अर्थः
पदम्
अर्थः

सञ्जय
हे सञ्जय !
धर्मक्षेत्रे
धर्मप्रधानक्षेत्रे

कुरुक्षेत्रे
कुरक्षेत्राख्ये प्रदेशे
समवेताः
सम्युक्ताः

युयुत्सवः
योद्धुम् इच्छवः
मामकाः
मदीयाः

पाण्डवाः च
पाण्डुपुत्राः च
किम् अकुर्वत
किं कुर्वन्तः

अन्वयः

सञ्जय ! धर्मक्षेत्रे कुरुक्षेत्रे समवेताः युयुत्सवाः मामकाः पाण्डवाः च किम् अकुर्वत ?


आकाङ्क्षा

अकुर्वत ।

के अकुर्वत ?
मामकाः अकुर्वत ।

मामकाः पुनश्च के अकुर्वत
मामकाः पाण्डवाः च अकुर्वत ।

कथंभूताः मामकाः पाण्डवाः च अकुर्वत ?
समवेताः मामकाः पाण्डवाः च अकुर्वत ।

समवेताः पुनश्च कीदृशाः मामकाः पाण्डवाः च अकुर्वत ?
समवेताः युयुत्सवः मामकाः पाण्डवाः च अकुर्वत ।

कुत्र समवेताः युयुत्सवः मामकाः पाण्डवाः च अकुर्वत  ?
कुरुक्षेत्रे समवेताः युयुत्सवः मामकाः पाण्डवाः च अकुर्वत ।

किदृशे कुरुक्षेत्रे समवेताः युयुत्सवः मामकाः पाण्डवाः च अकुर्वत ?
धर्मक्षेत्रे कुरुक्षेत्रे समवेताः युयुत्सवः मामकाः पाण्डवाः च अकुर्वत ।

धर्मक्षेत्रे कुरुक्षेत्रे समवेताः युयुत्सवः मामकाः पाण्डवाः च किम् अकुर्वत ?

अस्मिन् श्लोके सम्बोधनपदं किम् ?
सञ्जय ।

तात्पर्यम्

‘हे सञ्जय ! मत्पुत्राः पाण्डुपुत्राश्च युद्धं कर्तुं उत्सुकाः सन्तः धर्मक्षेत्रे कुरुक्षेत्रे सम्मिल्य किम् अकुर्वत ?’ इति धृतराष्ट्रः सञ्जयम् अप्रच्छत् ।


व्याकरणम्
सन्धिः

समवेता युयुत्सवः
समवोताः + युयुत्सवः
विसर्गसन्धिः (लोपः)

पाण्डवाश्चैव
पाण्डवाः + च
विसर्गसन्धिः (सकारः) श्चुत्वसन्धिः

पाण्डवाश्च +  एव
वृद्धिसन्धिः

समासः

धर्मक्षेत्रे
धर्मस्य क्षेत्रम् धर्मक्षेत्रम्, तस्मिन्
षष्ठितत्पुरुषः

कुरुक्षेत्रे
कवरूणां क्षेत्रम् कुरुक्षेत्रम्, तस्मिन्
षष्ठितत्पुरुषः

कृदन्तः

समवेताः
सम् + अव् + इण् + क्त (कर्तरी)

युयुत्सवः
युध् + सन् (इच्छार्थे) + उ (कर्तरी)

तद्धितान्तः

मामकाः
अस्मद् (ममकादेशः) + अण् । मम इमे इति मामकाः

पाण्डवाः
पाण्डु + अण् (अपत्यार्थे) । पाण्डोः अपत्यानि पुमांसः इति पाण्डवाः।